क्षणभङ्गुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणभङ्गुरः, त्रि, (क्षणात् भङ्गुरः ।) क्षणैकनाश्यः । यथा । “यदि पुनरमी किमपि नाहमास्पदमस्ति किञ्चिदपि वस्तु स्थिरं विश्वमेव क्षणभङ्गुरं अलीकं वेत्यवधारयेरन् न किञ्चिदपि काम येरन् न चाकामयमानाः केचिदपि प्रवर्त्तन्ते” । इति बौद्धाधिकारेशिरोमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणभङ्गुर¦ त्रि॰ क्षणं प्राप्य भङ्गुरः। क्षणमात्रेण विनाश-शालिनि
“यदि पुनरमी किमपि नाहमाभ्पदमस्ति किञ्चि-दपि वस्तु स्थिरं, विश्वमेव क्षणभङ्गुरम्, अलीकंवेत्यवधारयेरन् न किञ्चिदपि कामयेरन्, न चाकामयमानाः[Page2356-a+ 38] केचिटपि प्रवर्त्तन्ते” आत्मत॰ शिरोमणिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणभङ्गुर¦ mfn. (-रः-रा-रं) Transient, frail, perishable. E. क्षण, and भङ्गुर breaking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणभङ्गुर/ क्षण--भङ्गुर mf( आ)n. id. Bhartr2. Pan5cat. BhP. Ka1m. Hit.

"https://sa.wiktionary.org/w/index.php?title=क्षणभङ्गुर&oldid=497824" इत्यस्माद् प्रतिप्राप्तम्