क्षतव्रण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रणः, पुं, (क्षतजन्यः व्रणः क्षतजो व्रणो वा ।) षट्प्रकारव्रणरोगान्तर्गतव्रणरोगविशेषः । इति भावप्रकाशः ॥ तद्विवरणं व्रणशब्दे द्रष्टव्यम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रण/ क्षत--व्रण m. a sore produced by an injury Bhpr.

"https://sa.wiktionary.org/w/index.php?title=क्षतव्रण&oldid=497841" इत्यस्माद् प्रतिप्राप्तम्