क्षत्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षत्ता, [ऋ] पुं, (क्षद् संवृतौ । सौत्रधातुरयम् । “तृण्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ” । उणां । २ । ९४ । इति संज्ञायां तृच् स चानिट् ।) सारथिः । द्वाःस्थः । इत्यमरः । ३ । ३ । ६२ ॥ दासीपुत्त्रः । (यथा, महाभारते । १ । विदुराग- मनपर्व्वणि । २०१ । १७ । “ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशाम्पते ! । उवाच दिष्ट्या कुरवो वर्द्धन्त इति विस्मितः” ॥) नियुक्तः । ब्रह्मा । इति मेदिनी ॥ क्षत्त्रियायां शूद्राज्जातः । (यथा, मनुः । १० । १२ । “शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः” ॥) मत्स्यः । इति संक्षिप्तसारोणादिवृत्तिः ।

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṢATTĀ I : Vidura.


_______________________________
*12th word in left half of page 433 (+offset) in original book.

KṢATTĀ : II. See under the word Varṇa.


_______________________________
*13th word in left half of page 433 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्षत्ता&oldid=497850" इत्यस्माद् प्रतिप्राप्तम्