क्षपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपणः, त्रि, (क्षपयति क्षिपति दूरीकरोति लज्जां इति । क्षप क्षेपे + कर्त्तरि ल्युः ।) निर्लज्जः । इति त्रिकाण्डशेषः ॥ (क्षपयति विषयरागं इति । बौद्धसन्न्यासी ॥ (भावे ल्युट् क्षपणम् । यथा, मनुः । ४ । २२२ । “भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपण¦ पु॰ क्षपयति विषयरागं क्षप--ल्यु। बौद्धसंन्यासिनिदिगम्बरे स्वार्थे क। तथार्थे
“एकः क्षपणक। शाकाहर्त्तातत्र क्षपणक। दश शाकाशाः। यत्र अपणक! दश शा-काशास्तत्र क्षपणक। का शाकाशा” उद्भ॰
“स पथि नग्नंक्षपणकमपश्यत्
“भा॰ आ॰

७८

९ श्लो॰
“नग्नक्षपणकेदेशे-[Page2362-a+ 38] रजकः किं करिष्यति” पञ्चत॰ भावे ल्युट्।

२ क्षेपणे
“स-व्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम्
“भुक्त्वातोऽन्य-तमस्यान्नममत्या क्षयणं त्र्यहम्” मनुः कर्त्तरि ल्यु।

३ क्षपके त्रि॰
“चरितानि यत्र गायन्ति लोकशमलक्षपणा-नि भक्ताः” भाग॰

३ ।

१५ ।

७० श्लो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपण¦ mfn. (-णः-णा-णं) Shameless, impudent. n. (-णं) Defilement, impuri- ty. E. क्षप् to throw away (shame), affix ल्युट्। [Page215-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपणः [kṣapaṇḥ], A Bauddha mendicant.

णम् Defilement, impurity (अशौच); सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् Ms.5.71.

Destroying, suppressing, expelling.

Fasting; चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते Mb.13.16.13.

Abstinence, chastisement of the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपण m. " fasting " , a religious mendicant , जैन(or Buddhist) mendicant L.

क्षपण m. N. of a समाधिKa1ran2d2.

क्षपण m. pl. N. of a Buddhist school L.

क्षपण n. abstinence , chastisement of the body [" pause , interruption (of study) , defilement , impurity " Comm. ; See. 2. क्षपण] Pa1rGr2. Gaut. Mn. iv , 222 ; v , 71 MBh. xiii , 5145.

क्षपण mfn. ifc. (See. अक्ष-क्ष्)one who destroys , destructive BhP.

क्षपण m. N. of शिव

क्षपण n. destroying , diminishing , suppressing , expelling MBh. Sus3r. BhP.

क्षपण n. " passing (as time) , waiting , pause " = क्षपण1 See.

क्षपण See. 1. and3. क्षप्

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपण न.
(क्षप्+ल्युट्) वैदिक अध्ययन में (अस्थायी) व्यवधान (उपाकर्मन् एवं उत्सर्जन के अवसर पर तीन दिन एवं तीन रात तथा ‘अष्टका’ के अवसर पर 1 दिन एवं एक रात), शां.गृ.सू. 4.5.17; सावित्री का चार बार पाठ करते हुए सम्पन्न किया गया, पा.गृ.सू. 2.12.3-4 क्षाम (क्षै+क्त (म) ‘क्षायो मः’ पा 8.2.53) वि. दग्ध, जला हुआ, मा.श्रौ.सू. 3.1.22 (पुरोडाश)

"https://sa.wiktionary.org/w/index.php?title=क्षपण&oldid=497871" इत्यस्माद् प्रतिप्राप्तम्