क्षयतरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयतरुः, पुं, (क्षयस्य क्षयार्थं । वा तरुः ।) स्थाली वृक्षः । इति राजनिर्घण्टः ॥ (यथास्य पर्य्यायाः । “नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः । स्थाली वृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयतरु¦ पु॰ क्षयस्य क्षयहेतुस्तरुः अश्वघासादिवत् चतुर्थ्यर्थे

६ त॰। स्थालीवृक्षे राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयतरु/ क्षय--तरु m. the plant Bignonia suaveolens L.

"https://sa.wiktionary.org/w/index.php?title=क्षयतरु&oldid=497911" इत्यस्माद् प्रतिप्राप्तम्