क्षयपक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयपक्ष¦ पु॰ क्षीयते चन्द्रोऽस्मिन् क्षि आधारे अच् कर्म्म॰। कृष्णपक्षे।
“चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” ज्यो॰ उक्तेस्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयपक्ष¦ m. (-क्षः) The dark fortnight, that of the moon's wane, E. क्षय and पक्ष half month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयपक्ष/ क्षय--पक्ष m. the fortnight of the moon's wane , dark fortnight Kir. ii , 37.

"https://sa.wiktionary.org/w/index.php?title=क्षयपक्ष&oldid=497914" इत्यस्माद् प्रतिप्राप्तम्