क्षयवायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयवायु¦ पु॰ क्षयस्य प्रलयस्य वायुः। प्रलयवायौ
“युष्मा-नचेतन् क्षयवायुकल्पान् इति” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयवायु¦ m. (युः) The wind that is to blow at the end of the world. E. क्षय, and वायु wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयवायु/ क्षय--वायु m. the wind that is to blow at the end of the world W.

"https://sa.wiktionary.org/w/index.php?title=क्षयवायु&oldid=497917" इत्यस्माद् प्रतिप्राप्तम्