क्षान्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तुः, त्रि, (क्षम् + “क्रमिगमिक्षमिभ्यस्तुन् वृ- द्धिश्च” । उणां । ५ । ४३ । इति तुन् वृद्धिश्च ।) क्षमाशीलः । तत्पर्य्यायः । मर्षकः २ । इत्युणादि- कोषः ॥

क्षान्तुः, पुं, (क्षम् + तुन् वृद्धिश्च ।) पिता । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तु¦ पु॰ क्षम--तुन् वृद्धिश्च।

१ क्षमाशीले उणादिकोषः

२ पितरि पु॰ संक्षिप्तसा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तु¦ mfn. (-न्तुः-न्तुः-न्तु) Patient, enduring. E. क्षम् to bear, Unadi affix तुन् the vowel is made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तु [kṣāntu], a. [क्षम्-तुन् वृद्धिश्च] Patient, forbearing. -तुः A father.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तु mfn. patient , enduring Un2.

क्षान्तु m. a father. L.

"https://sa.wiktionary.org/w/index.php?title=क्षान्तु&oldid=497940" इत्यस्माद् प्रतिप्राप्तम्