क्षारनदी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारनदी¦ स्त्री क्षारप्रधाना नदी। नरकविशेषस्थे नदीभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारनदी/ क्षार--नदी f. " alkaline river " , N. of a river in one of the hells R. vii , 21 , 15 DivyA7v. viii Ma1rkP. xiv , 68.

"https://sa.wiktionary.org/w/index.php?title=क्षारनदी&oldid=497950" इत्यस्माद् प्रतिप्राप्तम्