क्षारपत्रक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारपत्रकः, पुं, (क्षारपत्र + स्वार्थे कन् कप् वा ।) वास्तूकः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=क्षारपत्रक&oldid=497952" इत्यस्माद् प्रतिप्राप्तम्