क्षारश्रेष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारश्रेष्ठम्, क्ली, (क्षारेषु श्रेष्ठम् ।) वज्रक्षारम् । इति राजनिर्घण्टः ॥

क्षारश्रेष्ठः, पुं, (क्षारःश्रेष्ठोऽत्र ।) पलाशः । मुष्ककः । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा । “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारश्रेष्ठ¦ न॰ क्षारः श्रेष्ठोऽत्र।

१ पलाशे

२ मुष्कके च राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारश्रेष्ठ/ क्षार--श्रेष्ठ m. id. L.

क्षारश्रेष्ठ/ क्षार--श्रेष्ठ m. the tree Butea frondosa L.

क्षारश्रेष्ठ/ क्षार--श्रेष्ठ n. alkaline earth(= वज्र-क्षार) L.

"https://sa.wiktionary.org/w/index.php?title=क्षारश्रेष्ठ&oldid=497957" इत्यस्माद् प्रतिप्राप्तम्