क्षिपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपकः, पुं, (क्षिप् + कः ततः संज्ञायां कन् ।) योद्धा । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपक¦ त्रि॰ क्षिप--क क्षिपः ततः अज्ञातादौ कन्। क्षेपकेस्त्रियां टापि क्षिपका॰ नात इत्त्वम्। ततः निर्वृत्तादौप्रेक्षादि॰ चतुरर्थ्याम् इनि। क्षिपकिन् तन्निर्वृत्तादौ त्रि॰स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपक¦ m. (-कः) A warrior, a fighter. E. क्षिप throwing or directing, (darts, &c.) क Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपकः [kṣipakḥ], (f. क्षिपिका) [P.VIII.3.45.Vart.6.] An archer, a warrior.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपक m. an archer L.

क्षिपक f. g. प्रे-क्षा-दि.

"https://sa.wiktionary.org/w/index.php?title=क्षिपक&oldid=497988" इत्यस्माद् प्रतिप्राप्तम्