क्षिपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपति(स्ति)¦ पु॰ क्षिप--वा॰ करणे अति(स्ति)। लाहौ निव॰[Page2374-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिपति ईdu. the arms Naigh. ii , 4 Sch.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दायाम्
1.4.14
जुगुप्सते वाचयति प्रवदति गर्हते क्षिपति क्षिपते उपक्रोशति निन्दति निर्वदति परिवदति

गल्हयति
[ad]
गल्हते कुत्सयते क्षिपति अपकरोति

प्रेरणे
2.3.12
सुवति सुवते क्षिप्यति क्षिप्यते प्रेरयति प्रेरयते ईरति ईर्ते कुषुभ्यति कुषुभ्यते नुदति नुदते क्षिपति क्षिपते कालयति डिपति डेपयति लाभयति डिप्यति ईरयति एलयति अस्यति विस्यति

"https://sa.wiktionary.org/w/index.php?title=क्षिपति&oldid=497994" इत्यस्माद् प्रतिप्राप्तम्