क्षिप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्तः, त्रि, (क्षिप् + कर्म्मणि क्तः ।) निक्षेपकृतवस्तु । त्यक्तः । तत्पर्य्यायः । नुत्तः २ नुन्नः ३ अस्तः ४ निष्ठुतः ५ विद्धः ६ ईरितः ७ । इत्यमरः । ३ । १ । ८७ ॥ (उद्गीर्णः । यथा, माघे । ३ । ७३ । “क्षिप्ता इवेन्दोः स रुचोधिवेलं मुक्तावलीराकलयाञ्चकार” ॥ कर्त्तरि क्तः । पतितः । यथा, माघे १० । ७७ । “क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदामजघनस्य महत्वम्” ॥ “रतेषु उर्व्यां क्षिप्तं पतितम्” । इति मल्लिनाथः ॥ हतः । यथा, माधे २ । ५३ । “केशरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः” ॥ अवज्ञातः । यथा, भागवते । २ । १८ । ४८ । “तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि” ॥ विस्रस्तः । यथा, मार्कण्डेये । ८८ । १९ । “नारसिंही नृसिंहस्य विभ्रती सदृशं वपुः । प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः” ॥) वायुग्रस्तः । क्षेपा इति भाषा । इति लोक- प्रसिद्धः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्त वि।

प्रेरितः

समानार्थक:नुत्त,नुन्न,अस्त,निष्ठ्यूत,आविद्ध,क्षिप्त,ईरित

3।1।87।2।6

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्त¦ त्रि॰ क्षिप--क्त।

१ प्रेरिते,

२ त्यक्ते,

३ विकीर्णे

४ अवज्ञाते,

५ रागद्वेषादिवशाद्विषयासक्ते चित्ते,

६ बायुरोगग्रस्ते च।

७ निहिते निधानरूपेण स्थापिते
“क्षिप्तः समीरैः सरितांपुरः पतत्”
“केशरी निष्टुरक्षिप्तमृगयूथो मृगाधिपः” माघः
“तिरस्कृता विप्रलब्धाः शप्नाः क्षिप्ता हता अपि” भाग॰

२ ।

१८ ।

४८ ।
“क्षिप्ता अवज्ञाताः” श्रीधरः।
“आलस्यंक्षिप्तचित्तताम” भा॰ स॰

५ अ॰।
“कृतस्य भेषजमथोक्षिप्तस्य भेषजीम्” अथ॰

६ ।

१०

९ ।

३ ।

८ रात्रौ स्त्री हला॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Thrown, cast.
2. Sent, despatched
3. Dismissed. f. (-प्ता) Night; also क्षिपा and क्षपा E. क्षिप् to throw, &c. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्त [kṣipta], p. p. [क्षिप्-क्त]

Thrown, scattered, hurled, cast; क्षिप्ता जूर्णिर्न वक्षति Rv.1.129.8.

Abandoned.

Disregarded, neglected, disrespected.

Placed.

Distracted, mad (see क्षिप्). -प्ता Night. -प्तम् A wound caused by shooting; अथो क्षिप्तस्य भेषजीम् Av.6. 19.3. -Comp. -उत्तरम् unanswerable speech. -कुक्करः a mad dog. -चित्त a. distracted in mind, absent-minded.-देह a. prostrating the body, lying down. -योनि a. of despicable descent (not fit to act as ऋत्विज्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्त mfn. thrown , cast , sent , despatched , dismissed RV. i , 129 , 8 MBh. etc.

क्षिप्त mfn. reviled , despicable (on account of instr. or -तस्) Pa1n2. 5-4 , 46 Ka1s3.

क्षिप्त n. a wound caused by shooting or throwing AV. vi , 109 , 3

क्षिप्त n. " scattered " , distraction or absence of mind Sarvad.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣipta, ‘a wound’ (caused by shooting), or ‘bruise’ (caused by throwing), is mentioned in the Atharvaveda,[१] together with a remedy for it, the Pippalī.

  1. vi. 109, 1. 3. Cf. Zimmer, Altindisches Leben, 389.
"https://sa.wiktionary.org/w/index.php?title=क्षिप्त&oldid=497997" इत्यस्माद् प्रतिप्राप्तम्