क्षीणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीणः, त्रि, (क्षि + क्तः । “निष्ठायामण्यदर्थे” । ६ । ४ । ६० । इति दीर्घः । “क्षियोदीर्घात्” । ८ । २ । ४६ । इति निष्ठातस्य नः ।) सूक्ष्मः । अबलः । तत्पर्य्यायः । दुर्ब्बलः २ कृशः ३ क्षामः ४ तनुः ५ छातः ६ तलिनः ७ अमांसः ८ पेलवः ९ । इति हेमचन्द्रः ॥ (यथा, गीतायाम् ९ । २१ । “ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति” ॥ राजयक्ष्मान्तर्गतरोगविशेषे, पुं । “क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः” ॥ अस्य चिकित्सा यथा, -- “क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनले शृतक्षीररसेनाद्यात् सक्षौद्रघृतशर्करम् ॥ शर्कराञ्च यवक्षौद्रजीवकर्षभकौ मधु । शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षतः कृशः ॥ क्रव्यादमांसनिर्य्यूहं घृतभृष्टं पिबेच्च सः” ॥ “क्षामक्षीणकृशाङ्गानां एतान्येव घृतानि च । त्वक्क्षीरीशर्करालाजचूर्णैः पानानि योजयेत् । सर्पिर्गुडान् समध्वंशान् जग्ध्वा दद्यात्पयोऽनु च ॥ रेतो वीर्य्यं बलं पुष्टिं तैराशुतरमाप्नुयात्” ॥ “फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम् । स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम् ॥ जीवनीयोपसिद्धं वा घृतभृष्टन्तु जाङ्गलम् । रसं प्रयोजयेत् क्षीणो व्यञ्जनार्थे सशर्करम्” ॥ “यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु । अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः” ॥ इति चिकित्सास्थाने षोडशेऽध्याये चरकेणोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=क्षीणः&oldid=129779" इत्यस्माद् प्रतिप्राप्तम्