क्षीरभृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरभृत¦ पु॰ क्षीरेण भृतः। दुग्धमात्रभृतिके गोपालेभृय्तभेदे।
“गोपः क्षीरभृतोयस्तु स दुह्याद्दशतो वराम्। गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः” मनुः
“यो गोपालख्यो भृत्यः क्षीरेण भृतो न भक्तादिना सस्वाम्यनुज्ञया दशभ्योगोभ्यः श्रेष्ठामेकां गां भृत्यर्थं दु-ह्यात् सा प्रक्तादिरहिते गोपाले भृतिः स्यात्। एव-ञ्चैकगवीक्षीरदानेन दश गाः पालयेदित्युक्तम्” कुल्लू॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरभृत/ क्षीर--भृत mfn. supported by milk , receiving wages in the form of milk Mn. viii , 231

"https://sa.wiktionary.org/w/index.php?title=क्षीरभृत&oldid=498040" इत्यस्माद् प्रतिप्राप्तम्