क्षीरसन्तानिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरसन्तानिका, स्त्री, (क्षीरस्य दुग्धस्य सन्तानिका इव ।) दुग्धविकारविशेषः । छाना इति नट्क्षीर इति च भाषा । अस्या गुणाः । “क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा” । इति राज- वल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरसन्तानिका¦ स्त्री॰ क्षीरस्य सन्तानोऽस्त्यस्य ठन्। आमिक्षायां (छाना) राजनि॰
“क्षीरसन्तानिका वृष्यास्निग्धा पित्तानिलापहा” राजनि॰

"https://sa.wiktionary.org/w/index.php?title=क्षीरसन्तानिका&oldid=498050" इत्यस्माद् प्रतिप्राप्तम्