क्षीरोदतनय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरोदतनय¦ पु॰

६ त॰।

१ चन्द्रे

२ लक्ष्म्यां स्त्री क्षीरोदसुता-दयोऽप्यत्र पुंस्त्री।

"https://sa.wiktionary.org/w/index.php?title=क्षीरोदतनय&oldid=498064" इत्यस्माद् प्रतिप्राप्तम्