क्षुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुणः, पुं, (क्षु + नक् ।) अरिष्टवृक्षः । यथा, -- “अरिष्टो वस्तिकर्म्माढ्यो वेणीवः फेनिलः क्षुणः” । इति शब्दचन्द्रिका ॥ (अरिष्टशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुण¦ पु॰ क्षु--नक्। अरिष्टवृक्षे शब्दच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुण¦ m. (-णः) The soap berry plant, (Sapindus saponaria.) E. क्षुद् to bruise, डुण aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुण m. the soap-berry plant (Sapindus saponaria , = अरिष्ट) L.

"https://sa.wiktionary.org/w/index.php?title=क्षुण&oldid=498069" इत्यस्माद् प्रतिप्राप्तम्