क्षुप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुप, सादे । इति कविकल्पद्रुमः ॥ (सौं-परं-अकं- सेट् ।) सौत्रधातुरयम् । क्षुपः । इति दुर्गा- दासः ॥

क्षुपः, पुं, (क्षुप् + “इगुपधेति कः” । ३ । १ । १३५ ।) ह्रस्वशाखाशिफः । क्षुद्रवृक्षः । इत्यमरः । २ । ४ । ८ ॥ (यथा, महाभारते । १ । १७२ । २८ । “तस्या रूपेण स गिरिर्वेशेन च विशेषतः । स सवृक्षक्षुपलतो हिरण्मय इवाभवत्” ॥) श्रीकृष्णात् सत्यभामायां जातपुत्त्रविशेषः । यथा, “जज्ञिरे सत्यभामायां भानुर्भोमरथः क्षुपः । रौहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ॥ भानुर्भीमरिका चैव ताम्रपक्षा जलन्धमा । चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात्” ॥ इति महाभारते हरिवंशे १६३ अध्यायः ॥ * ॥ इक्ष्वाकुराजपिता । यथा, -- “आसीत् कृतयुगे तात ! मनुर्द्दण्डधरः प्रभुः । तस्य पुत्त्रो महाबाहुः प्रसन्धिरिति विश्रुतः ॥ प्रसन्धेरभवद् पुत्त्रः क्षुप इत्यभिसंज्ञितः । क्षुपस्य पुत्त्रस्त्विक्ष्वाकुर्महीपालोऽभवत् प्रभुः” ॥ इति महाभारते । १४ । ४ । २-४ ॥ द्वारकापश्चिम- दिक्स्थपर्व्वतः । यथा, -- “दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते । इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः” ॥ इति महाभारते हरिवंशे द्वारवतीविशेष- निर्म्माणे १५७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुप पुं।

सूक्ष्मशाखामूलयुतवृक्षः

समानार्थक:क्षुप

2।4।8।2।4

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु। स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुप¦ मदे सौ॰ प॰ अक॰ सेट्। क्षोपति अक्षोपीत् चुक्षोप
“स सवृक्षक्षुपलतः” भा॰ आ॰

१७

१ अ॰

क्षुप¦ पु॰ क्षुप--क क्षु--पक् वा। ह्रस्वशाखाशिफे वृक्षे अमरः। वासुदेवस्य सत्यभामाया गर्भजातपुत्रभेदे।
“जज्ञिरेसत्यभामायां भानुर्भीमरथः क्षुपः” हरिब॰

१६ अ॰। इक्ष्वाकुपितरि

३ राजभेदे च पु॰।
“आसीत् कृतयुगेतात! मनुर्दण्डधरः प्रभुः। तस्य पुत्रो महाबाहुः प्रस-न्धिरिति विश्रुतः। प्रसन्धेरभवत् पुत्रः क्षुप इत्येवसंज्ञितः। क्षुपस्य पुत्र इक्ष्वाकुः” भा॰ आश्व॰

३ अ॰।

४ द्वार-कापश्चिमस्थे

४ पर्वतभेदे।
“बभौ रैवतकः शैलो रम्यसानुगुहाजिरः। पूर्वस्यांदिशि लक्ष्मीवान् मणिकाञ्चनतोरणः। दक्षिणस्यां ल-तावेष्टः पञ्चवर्णो विराजते। इन्द्रकेतुप्रतीकाशः पश्चि-मस्यां तथा क्षुपः” हरि॰

१५

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुप¦ m. (-पः) A small tree, one with short branches and roots, a bush, a shurb. E. क्षु to sound, aff. प।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुपः [kṣupḥ], A tree with small roots and branches, a shrub, bush, Rām.2.25.7; क्षुपेषु मुक्तमूलेषु केचित्पेतुरवाङ्मुखाः Śiva. B.2.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुप m. a bush , shrub (a small tree with short branches and roots W. ) Ya1jn5. ii , 229 MBh. R. ii , 25 , 7 VarBr2S.

क्षुप m. N. of an old king (son of प्रसंधिand father of इक्ष्वाकु) MBh.

क्षुप m. N. of a son of कृष्णby सत्य-भामाHariv. 9183 ( v.l. कृप)

क्षुप m. N. of a mountain westward from द्वारकाib. 8950 ( v.l. अ-क्षय)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the father of विम्श. वा. ८६. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṢUPA I : A Prajāpati. There is a story about the birth of this Prajāpati in Mahābhārata. Once Brahmā wished to perform a sacrifice. But he could not get suitable priest as the performer of the sacrifice. So Brahmā decided to create a befitting person as Ṛtvik (the priest who does the rituals of the sacrifice) and he got pregnant in his head. After a thousand years he sneezed and a Prajāpati came out of the head of Brahmā. That Prajāpati was Kṣupa. He made Kṣupa his Ṛtvik. (Mahābhārata, Śānti Parva, Chapter 122).

Rudra Bhagavān made him Prajāpati (the Lord of all subjects).


_______________________________
*5th word in right half of page 434 (+offset) in original book.

KṢUPA II : A King who was the son of Prasandhi, and the grandson of Vaivasvata Manu. He was the father of Ikṣvāku. In Mahābhārata, Sabhā Parva, Chapter 8, it is mentioned that Kṣupa stayed in the Palace of Yama after his death. In Mahābhārata, Śānti Parva, Chapter 166 it is stated that this King had receiv- ed a sword directly from Vaivasvata Manu. Kṣupa was not in the habit of eating flesh. (M.B. Anuśāsana Parva. Chapter 159, Stanza 67).


_______________________________
*6th word in right half of page 434 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्षुप&oldid=498119" इत्यस्माद् प्रतिप्राप्तम्