क्षुल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लः, त्रि, (क्षुद् सम्पेषणे + सम्पदादित्वात् क्विप् । क्षुदं लाति गृह्णातीति । क्षुद् + ला + कः ।) लघुः । इति हेमचन्द्रः ॥ (यथा, भागतते । ३ । ५ । १० । “अतृप्नुमः क्षुल्लसुखावहानां तेषामृते कृष्णकथामृऽतौघात्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षु(खु)ल्ल¦ त्रि॰ क्षुद(खुद) दक्विप् क्षुद्(खुद्) तां लाति ला--क।

१ अल्पे,

२ लघौ,

३ कनिष्ठे च हेम॰ स्वर्थे क। तत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं) Little, small. E. क्षुद् to pound, affix क्विप्, क्षुद powder, dust, ल from ला to get, to be, affix ड; also खुल्ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्ल [kṣulla], a. Small, little; अतृप्नुम क्षुल्लसुखावहानां तेषामृते कृष्णक- थामृतौघात् Bhāg.3.5.1. -Comp. -तातः -पिता the younger brother of one's father; cf. खुल्ल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्ल mfn. (originally a Prakrit form of क्षुद्र; derived fr. 2. क्षुध्and लाPa1n2. 6-2 , 39 Ka1s3. )small , little , minute , inferior BhP.

"https://sa.wiktionary.org/w/index.php?title=क्षुल्ल&oldid=498137" इत्यस्माद् प्रतिप्राप्तम्