क्षेपणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणी, स्त्री, (क्षिप + बाहुलकात् अनिः ङीप् वा ।) नौकादण्डः । इत्यमरः । १ । १० । १३ ॥ डा~ड् इति भाषा । जालभेदः । इति मेदिनी ॥ (अस्त्रविशेषः । यथा, रामा- यणे । ६ । ७ । २४ । “क्षेपण्यस्तोमराश्चोग्राश्चक्राणि मुषलानि च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणी स्त्री।

नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्

समानार्थक:नौकादण्ड,क्षेपणी

1।10।13।1।2

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः। अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणी f. id. R. vi , 7 , 24

क्षेपणी f. an oar L.

क्षेपणी f. a kind of net L.

"https://sa.wiktionary.org/w/index.php?title=क्षेपणी&oldid=498162" इत्यस्माद् प्रतिप्राप्तम्