क्षेपणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेपणी, स्त्री, (क्षिप + बाहुलकात् अनिः ङीप् वा ।) नौकादण्डः । इत्यमरः । १ । १० । १३ ॥ डा~ड् इति भाषा । जालभेदः । इति मेदिनी ॥ (अस्त्रविशेषः । यथा, रामा- यणे । ६ । ७ । २४ । “क्षेपण्यस्तोमराश्चोग्राश्चक्राणि मुषलानि च ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेपणी स्त्री।
नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्
समानार्थक:नौकादण्ड,क्षेपणी
1।10।13।1।2
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः। अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेपणी f. id. R. vi , 7 , 24
क्षेपणी f. an oar L.
क्षेपणी f. a kind of net L.