खः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खः, पुं, (खर्व्वयति स्वरश्मिभिरिति । खर्व्व + अन्त- र्भूतणिच् + डः ।) सूर्य्यः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खः [khḥ], The sun.

खम् The sky; खं केशवो$पर इवाक्रमितुं प्रवृत्तः Mk.5.2; यावद्गिरः खे मरुतां चरन्ति Ku.3.72; Me.9.

Heaven.

Organ of sense; पराञ्चि खानि व्यतृणत्स्वयंभूस्तमात्पराङ् पश्यति नान्तरात्मन् Kaṭh.2.1.1.

A city.

A field.

A cypher.

A dot, an anusvāra.

A cavity, an aperture, hollow, hole; नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः Ms.9.43.

An aperture of the human body; (of which there are 9, i. e. the mouth, the two ears, the two eyes, the two nostrils, and the organs of excretion and generation); खानि चैव स्पृशेदद्भिः Ms.2.6,53;4.144; Y.1.2; cf. Ku.3.5.

A wound.

Happiness, pleasure.

Tale.

Action.

Knowledge.

Brahman.

The glottis (in anatomy).

The tenth mansion from any given constellation or the sun's entrance into it.

खा A well, fountain.

A river.

Pārvatī.

The earth.

Lakṣmi.

The speech; cf. खोमा क्ष्मा कमला च गीः Enm. -Comp. -अटः (खे$टः)

Rāhu, the ascending node. -आपगा an epithet of the Ganges.

उल्कः, खोल्कः a meteor.

N. of the sun. ˚आदित्यः a form of the sun. -उल्मुकः the planet Mars. -कामिनी N. of Durgā. -कुन्तलः N. of Śiva.-ग a. [खे आकाशे गच्छति गम्-ड] moving in the air; आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः Rām.3.42.7.

(गः) a bird; अधुनीत खगः स नैकधा तनुम् N.2.2; Ms.12.63.

air, wind; तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः Mb.

a planet; e. g. आपोक्लिमे यदि खगाः स किलेन्दुवारः Tv.

a grass-hopper.

a deity.

an arrow; आशीविषाभान् खगमान् प्रमुञ्चन् Mb.8.67.2. ˚अधिपः an epithet of Garuḍa; हर्षयन्विबुधानीकमारुरोह खगाधिपम् Bhāg.8. 4.26. ˚अन्तकः a hawk, falcon. ˚अभिरामः an epithet of Śiva. ˚आसनः

the eastern mountain on which the sun rises.

an epithet of Viṣṇu. ˚इन्द्रः, ˚ईश्वरः, ˚पतिः epithets of Garuḍa ज्ञानेन वैयासकिशद्वितेन भेजे खगेन्द्रध्वजपादमूलम् Bhāg. ˚वती f. the earth. ˚स्थानम्

the hollow of a tree.

a bird's nest. -गङ्गा celestial Gaṅgā.-गतिः f.

flight in the air.

the motion of a planet.

a metre of 4 x 16 syllables. -गम a. moving in the air, flying (as the Gandharvas or missile weapons). (-मः) a bird. -(खे)गमनः a kind of gallinule. -गुण a. having a cypher as a multiplier. -गोलः the celestial sphere. ˚विद्या astronomy. -चमसः the moon. -चर a. flying, moving in the air. (-रः) or

खेचरः a bird.

a cloud.

the wind.

a demon.

an aerial spirit.

a Gandharva or Vidyādhara खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या Mb.7.7.54; दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव Bhāg.1.82.9.

a planet. (hence the number 'nine').

mercury or quicksilver.

a sign of the zodiac. (-री i. e. खेचरी)

a semi-divine female able to fly.

an epithet of Durgā.

The magical power of flying (सिद्धि); एवं सखीभिरुक्ताहं खेचरी- सिद्धिलोलुभा Ks.2.15.

a particular मुद्रा or position of fingers. -चारिन् a. moving in the air. (-m.) an epithet of Skanda. -जलम् 'sky-water', dew, rain, frost &c. -ज्योतिस् m. a firefly.

तमालः a cloud.

smoke. -तिलकः the sun,

द्योतः a firefly; खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् Me.83.

the sun.-द्योतनः the sun. -धूपः a rocket; मुमुचुः खधूपान् Bk.3.5.-परागः darkness. -पुष्पम् 'sky-flower', used figuratively to denote anything impossible, an impossibility; cf. the four impossibilities stated in this verse: मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः । एष वन्ध्यासुतो याति खपुष्पकृतशेखरः Subhāṣ. -बाष्पः dew, frost. -भ्रमः a planet. -भ्रान्तिः a falcon. -मणिः 'the jewel of the sky', the sun.-मीलनम् sleepiness, lassitude. -मूर्तिः an epithet of Śiva; a celestial body or person; Ms.2.82. -वारि n. rain-water, dew &c. -बाष्पः snow, hoar-frost. -शय (also खेशय) a. resting or dwelling in the air. -शरीरम् a celestial body. -श्वासः wind, air. -समुत्थ, -संभव a. produced in the sky, ethereal. -सिन्धुः the moon. -सूचि See under that word. -स्तनी the earth. -स्फटिकम् the sun or moon gem. -हर a. having a cypher for its denominator.

"https://sa.wiktionary.org/w/index.php?title=खः&oldid=498226" इत्यस्माद् प्रतिप्राप्तम्