खक्ख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खक्ख् [khakkh], 1 P. (खक्खति) To laugh at, deride, ridicule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खक्ख् v.l. for कख्(to laugh)See. Dha1tup. v , 6.

"https://sa.wiktionary.org/w/index.php?title=खक्ख्&oldid=313815" इत्यस्माद् प्रतिप्राप्तम्