खगवक्त्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवक्त्रः, पुं, (खगस्य वक्त्रमिव वक्त्रं अग्रभागः आकृतिर्वा यस्य ।) लकुचवृक्षः । इति शब्द- चन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=खगवक्त्रः&oldid=130320" इत्यस्माद् प्रतिप्राप्तम्