खङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्ग¦ खड--भेदने गन्। असिशब्दे

५५

१ पृ॰ दर्शितलक्षणकेलौहादिमये

१ प्रहरणास्त्रमेदे।
“न हि खङ्गो विजानाति-कर्मकारंस्वकारणम्” उद्भटः(खाग्िति ख्याते

२ पदार्थे

३ गण्डकशृङ्गे

४ गण्डके (गाण्डार) पुंस्त्री॰।

५ बुद्धभेदेपु॰ मेदि॰

६ चोरनामगन्घद्रव्ये पु॰ राजनि॰। खङ्ग-स्योत्पत्तिः शब्दकल्पद्रुमे ब्रह्मयज्ञाग्नित उक्ता तत्-प्रमाणस्य मूलमृग्यम्। तस्य चालने गतिभेदस्त्रयोदशविधःमहाभारते उक्तो यथा
“मण्डलाकारतः खङ्गभ्रामणंभ्रान्त

१ सुच्यते। तदेव बाहुमुद्यम्य कृतमुद्भ्रान्त

२ मीरि-तम्। भ्रामणं स्वस्य परितः खङ्गस्याविद्ध

३ मुच्यते। परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम्। शत्रोराक्रमणा-र्थाय गमनन्त्वाप्लुतं

४ मतम्। खङ्गस्याग्रेण तद्देहस्पर्शनंप्रसृतं

५ मतम्। वञ्चयित्वा रिपौ शस्त्रपातनं गदितंसृतम्

६ । परिवृत्तं

७ भवेच्छत्रोर्वामदक्षिणतो गतिः। पश्चात् यदापसरणं निवृत्तं

८ सम्प्रचक्षते। अन्योन्यताडनं प्राहुः सम्पात

९ मुभयोरपि। आधिक्यमात्मनोयत् तत्समुदीर्ण

१० मुदीरितम्। अङ्गप्रत्यङ्गदेशेषु भ्रामणंभारतं

११ स्मृतम्। विचित्रखङ्गसञ्चारदर्शनं कौशिकं

१२ स्मृतम्। निलीय चर्मनिक्षेपो यदसेः सात्त्वतं

१३ हि तत्” वह्निपुराणे खङ्गचर्मयुद्धे द्वात्रिंशत्स्थानान्युक्तानि यथा
“भ्रान्तनुद्भ्रान्तमाविद्धमाप्लुतं विसृतं सृतम्। सम्पातंसमुदीर्णञ्च श्येनपात--मथाकुलम्। उद्धूतमवधूतञ्च सव्यंदक्षिणमेव च। अनालक्षितविस्फोटौ करालेन्दुमहा-मुखौ। विकरालनिपातौ च विभीषणभयानकौ। समग्रार्द्धतृतीयांशपादपादार्द्धधारणम्। प्रत्यालीढमथा-लीढं वराहललितं तथा। इति द्वात्रिंशतो ज्ञेयाःखङ्गचर्मबिधौ रणे”। गण्डकरूपखङ्गस्य पञ्चनखत्वेऽपिभक्ष्यतामाह मनुः
“श्वाविधं शल्यकं गोधां खङ्गकूर्मशशां-स्तथा। भक्ष्यान् पञ्चनखेष्वाहुः”। अस्य मांसस्य श्राद्धेप्रशंसामाह” मनुः
“कालशाकं महाशल्कः खङ्ग-लौहामिषं मधु। आनन्त्यायैव कल्पन्ते मुग्यन्नानि च,सर्वशः”।
“प्रायोविषाणपरिमोक्षलघूत्तमाङ्गान् खङ्गां-[Page2461-a+ 38] श्चकार नृपतिर्निशितैः क्षुरप्रैः” रघुवंशमहाकाव्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्ग¦ m. (-ङ्गः) A rhinoceros.
2. A rhinocero's horn.
3. A sword, a scymi- tar.
4. A large sacrificial knife.
5. One of the Budd'has or Baud- d'ha saints. n. (-ङ्गं) Iron. E. खड्। to tear or rend, Unadi affix गन।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्ग for खड्गSee.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khaṅga. See Khaḍga.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=खङ्ग&oldid=498253" इत्यस्माद् प्रतिप्राप्तम्