खङ्गट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गट¦ पु॰ अडगे इव टलति अत्र टल--विक्लवे बा॰ आधारेड।

१ वृहत्काशे हारा॰ तस्याङ्गस्पर्शे असिवत् पीडा-करत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गट¦ m. (-टः) A large kind of Kas, (Saccharum spontaneum.) E. खङ्ग the rhinoceros, and अट who goes; these animals being usually found amongst high grass or reeds.

"https://sa.wiktionary.org/w/index.php?title=खङ्गट&oldid=314035" इत्यस्माद् प्रतिप्राप्तम्