खङ्गपुत्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गपुत्रिका¦ स्त्री खङ्गस्य पुत्रिकेव। छुरिकायां मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गपुत्रिका¦ f. (-का) A knife, a small sword. E. खङ्ग, and पुत्तिका infant.

"https://sa.wiktionary.org/w/index.php?title=खङ्गपुत्रिका&oldid=314079" इत्यस्माद् प्रतिप्राप्तम्