खङ्गिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गिन्¦ पुंस्त्री खङ्गः तदाकारं शृङ्गंमस्त्यस्य इनि।

१ गण्डके
“एतत् खङ्गिकुलक्रीडितम्” काद॰। स च सुश्रुतेआनूपवर्गे कूलचरतयोक्तः यथा
“तत्र गजगवयमहिष-रुरुचमरसृमर रोहितवराहखङ्गिगोकर्णबालपुच्छकोन्द्र-न्यङ्कुरण्यगवयप्रभृतयः कूलचराः पशवः”। तन्मांसगुणा-स्तत्रोक्ता यथा
“कफघ्नं खङ्गिपिशितं कषायमनिला-पहम्। पित्र्यं पवित्र्यमायुष्यं बद्ध्वमूत्रं विरूक्षणम्। स्त्रियां ङीप्

२ असिधारके त्रि॰।

३ मञ्जुयोषे पु॰शब्दचि॰।

४ महादेवे पु॰

५ अशनी शतघ्नी खङ्गीपट्विशी चायुधी महान्” भा॰ आनु॰

१७ शिवसहस्रनामोक्तौ

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गिन्¦ mfn. (-ङ्गी-ङ्गिनी-ङ्गि) Armed with a sword. m. (-ङ्गी)
1. A rhinoceros.
2. A Jina or Jaina saint. E. खङ्ग a horn, &c. affix इनि।

"https://sa.wiktionary.org/w/index.php?title=खङ्गिन्&oldid=314139" इत्यस्माद् प्रतिप्राप्तम्