खचमस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचमसः, पुं, (खे आकाशे चम्यते भक्ष्यतेऽसौ पितृलोकस्थैः पुण्यात्मभिरित्यर्थः । चमु भक्षणे + असच् । खे चमसः यज्ञीयपात्रमिव अमृतमय- त्वात्तथात्वम् ।) चन्द्रः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचमस¦ पु॰ खे आकाशे चम्यतेऽसौ चम--असच्। चन्द्रेत्रिका॰
“एष सोमोराजा देवानामन्नं देवा एनं भक्षय-न्तीति” श्रुतेः स्वर्गवासिभिस्तस्यादनात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचमस¦ m. (-सः) The moon. E. ख the sky, चम् to eat, and अस aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचमस/ ख--चमस m. " the drinking-vessel in the sky " , N. of the moon L.

"https://sa.wiktionary.org/w/index.php?title=खचमस&oldid=498254" इत्यस्माद् प्रतिप्राप्तम्