खच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खच् [khac], I. 1, 9 P. [खचति, खच्नाति, खचित)

To come forth, appear.

To be born again.

To purify. -II. 1 U. (खचयति, खचित)

To fasten, bind.

To set, inlay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खच् cl.1 P. चति(only p.p. चत्) , to come forth , project (as teeth) Katha1s. xxiii ; xxvi: cl.9 P. खच्ञाति, to be born again Dha1tup. xxxi , 59 ; to cause prosperity ib. ; to purify ib. : cl.10 P. खचयति, to fasten , bind ib. xxxv , 84.

"https://sa.wiktionary.org/w/index.php?title=खच्&oldid=314189" इत्यस्माद् प्रतिप्राप्तम्