खजकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजकृत्/ खज--कृत् mfn. causing the tumult or din of battle ( इन्द्र) RV. vi , 18 , 2 ; vii , 20 , 3 ; viii , 1 , 7.

"https://sa.wiktionary.org/w/index.php?title=खजकृत्&oldid=314219" इत्यस्माद् प्रतिप्राप्तम्