खञ्जकारिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जकारिः, पुं, (खञ्जकस्य अरिः नाशकः ।) सुस्ना । इति राजनिर्घण्टः ॥ खे~सारि इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=खञ्जकारिः&oldid=130367" इत्यस्माद् प्रतिप्राप्तम्