खञ्जनिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनिका, स्त्री, (खञ्जनस्तदाकारोऽस्त्यस्याः इति । खञ्जन + ठन् टाप् च ।) खञ्जनाकारपक्षि- विशेषः । तत्पर्य्यायः । हापुत्त्रिका २ तुलिका ३ स्कोटिका ४ सर्षपी ५ । इति त्रिकाण्डशेषः ॥ खञ्जनाकृतिः ६ । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनिका¦ स्त्री खञ्जनस्तदाकारोऽस्त्यस्याः ठन्। खञ्जना-कारे पक्षिभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनिका¦ f. (-का) A kind of wag-tail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनिका f. a kind of wagtail L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जनिका&oldid=498277" इत्यस्माद् प्रतिप्राप्तम्