खटकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटकः, पुं, (खट् + बाहुलकाद् बुन् ।) घटकः । तत्पर्य्यायः । नागवीटः २ टाङ्करः ३ त्र्यक्षरः ४ । इति त्रिकाण्डशेषः ॥ कुब्जितपाणिः । इति शब्द- माला ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटकः [khaṭakḥ], 1 A man whose business is to negotiate marriages; cf. घटक.

The half-closed hand.

The doubled fist of wrestlers or boxers.

"https://sa.wiktionary.org/w/index.php?title=खटकः&oldid=314445" इत्यस्माद् प्रतिप्राप्तम्