खट्टनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टनः, त्रि, (खट्ट्यते व्रियते शय्यादिभिः इति । खट्ट वृतौ + कर्म्मणि ल्युट् ।) खर्व्वः । इति हेम- चन्द्रः । छोट इति भाषा ॥ खदृत इति पाठो- ऽपि दृष्टः ॥

"https://sa.wiktionary.org/w/index.php?title=खट्टनः&oldid=130394" इत्यस्माद् प्रतिप्राप्तम्