खट्वाङ्गी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गी, [न्] पुं, (खट्वाङ्गं अस्वविशेषः सोऽस्या- स्थीति इनिः ।) शिवः । इति हारावली ॥ (प्रायश्चित्तार्थं धारणीयं खट्वाङ्गाकृतिकाष्ठ- खण्डविशेषः । यथा, मनुः । ११ । १०५ । “खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गी/ खट्वा f. N. of a plant Gal.

खट्वाङ्गी/ खट्वा f. of a river Hariv. 5329

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गी&oldid=498304" इत्यस्माद् प्रतिप्राप्तम्