खडक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडक¦ न॰ खड + संज्ञायां कन्। स्थाणौ
“स्थाणुः खडक-मुच्यते” कात्या॰ श्रौ॰

१४ ।

३ ।

१२ सू॰ व्याख्यायां कर्कः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडक n. a bolt or pin Ka1tyS3r. xiv , 3 , 12 Sch. (= स्थाणु)

"https://sa.wiktionary.org/w/index.php?title=खडक&oldid=498307" इत्यस्माद् प्रतिप्राप्तम्