खडी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडी, स्त्री, (खड् + अप् + ततो ङीष् ।) कठिनी । स्वनामख्यातश्वेतवर्णमृत्तिकाविशेषः । इति शब्द- चन्द्रिका ॥ अस्या गुणपर्य्यायौ कठिनीशब्दे खटीशब्दे च द्रष्टव्यौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडी¦ स्त्री खड--अच् गौ॰ ङीष्। खटिकायाम् शब्दच॰। सैव क हस्वः। खडिका तत्रार्थे। [Page2460-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडी f. (= खटी)chalk L.

"https://sa.wiktionary.org/w/index.php?title=खडी&oldid=498309" इत्यस्माद् प्रतिप्राप्तम्