खड्गारीट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गारीटः, त्रि, (खड्गं ऋच्छतीति । ऋ + कीटन् । निपातनात् पूर्ब्बवृद्धिः । यद्बा खड्गारिरिवा- चरति इति । क्विः ततः कीटन् ।) फलकः । असिधाराव्रतधारी । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गारीट¦ पु॰ खड्स्यारिरिव एटति गच्छति इट--गतौक। (ढाल) ख्याते चर्म्ममये फलके। खडगं तद्-धारातुल्यव्रतमार्च्छति आ + ऋ--गतौ कीटन्। असिधाराव्रतधारिणि त्रि॰ मेदि॰। तच्च व्रतमसिधारा-व्रतशब्दे

५५

० पृ॰ दर्शितम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गारीटः [khaḍgārīṭḥ], 1 A shield.

One who observes a particular religious penance peculiar to Buddhists by walking on swords; cf. असिधारा.

"https://sa.wiktionary.org/w/index.php?title=खड्गारीट&oldid=498329" इत्यस्माद् प्रतिप्राप्तम्