खण्डकर्णः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकर्णः, पुं, (खण्ड इव कर्णः कन्दो यस्य ।) आलुविशेषः । शकरकन्द आलु इति भाषा ॥ तत्पर्य्यायः । वज्रकन्दः २ । इति रत्नमाला ॥ अस्य गुणाः । कफपित्तनाशित्वम् । कटुपाकि- त्वम् । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=खण्डकर्णः&oldid=130459" इत्यस्माद् प्रतिप्राप्तम्