खण्डकालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकालु, क्ली, (खण्ड इव कायतीति । कै + कः । ततः खण्डकं आलु इति कर्म्मधारयः ।) आलु- विशेषः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकालु¦ पु॰ खण्ड इव कायतिकै--क कर्म॰। (शकरकन्द) आलुभेदेशब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकालु¦ n. (-लु) An esculent root, sweet potatoe: also खण्डकालुक n. (-कं) E. खण्डक a portion, and आलु any esculent root.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकालु/ खण्डका n. an esculent root , sweet potato L.

"https://sa.wiktionary.org/w/index.php?title=खण्डकालु&oldid=498339" इत्यस्माद् प्रतिप्राप्तम्