खण्डी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डी, [न्] पुं, (खण्डयति आत्मानं द्विदलरूपेण इति । खडि + णिनिः ।) वनमुद्गः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डी¦ स्त्री खडि--अच् गौरा॰ ङीष्। वनमुद्गे हेम॰।

"https://sa.wiktionary.org/w/index.php?title=खण्डी&oldid=498373" इत्यस्माद् प्रतिप्राप्तम्