खाद्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खाद्यम्, त्रि, (खाद्यते इति । खाद् + कर्म्मणि ण्यत् ।) भक्षणीयद्रव्यम् । यथा, -- “कस्त्वं भद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते शार्द्दूलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्या- शया ।” इत्युद्भटः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खाद्य¦ त्रि॰ खाद--कर्मणि ण्यत्। भक्ष्ये।
“मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप!” भा॰ स॰
४ अ॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खाद्य¦ mfn. (-द्य-द्या-द्यं) Edible, to be eaten, what is to be or may be eaten. n. (-द्यं) Food, victuals. E. खाद् to eat, यत् aff.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खाद्य [khādya], a. Eatable. -द्यम् Food, victuals.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खाद्य n. " eatable , edible " , food , victuals MBh. ii , 98 Pan5cat. i Bhartr2.
खाद्य m. (= खदिर)Acacia Catechu Gal. (See. खण्ड-ख्.)