खुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुद¦ भेदने सक॰ पर॰ अनिट्। खोदति अखोदीत् चुखोद।
“चोदयत खुदत वाजसातये” ऋ॰

१० ।

१०

१ ।

१२ । माघवस्तु खुर्दघातोरेव तद्रूपमुक्त्वा रलोपश्छान्दस इत्याहवोपदेवधातुपाठे त् अयं धातुर्नास्ति।
“चनीखुदद् यथासपम्” आश्व॰ श्रौ॰

२ ।

१० ।

१४ ।

"https://sa.wiktionary.org/w/index.php?title=खुद&oldid=498584" इत्यस्माद् प्रतिप्राप्तम्