खेलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलिः, स्त्री, (खे आकाशे अलति पर्य्याप्नोति । अल् + इन् ।) गीतम् । बाणः । सूर्य्यः । पक्षी । जन्तुः । इत्यजयपालः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेऽलि¦ स्त्री खे आकाशे अलति अल--इन्।

१ गाने

२ वाणे

३ सूर्य्ये

४ विहगे च पु॰

५ आकाशगामिमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलि¦ f. (-लिः)
1. A song, a hymn.
2. An arrow.
3. The sun.
4. A bird.
5. Any animal. E. खेल् to shake, कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलिः [khēliḥ], f.

Sport, play.

A song or hymn. -m.

An arrow.

An animal.

A bird.

The sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेलि f. (= केलि)play , sport Gi1t. xi , 30

खेलि m. an animal L.

खेलि m. a bird L.

खेलि m. the sun L.

खेलि m. an arrow L.

खेलि m. a song L.

"https://sa.wiktionary.org/w/index.php?title=खेलि&oldid=498619" इत्यस्माद् प्रतिप्राप्तम्