ख्याति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यातिः, स्त्री, (ख्या + क्तिन् ।) प्रसिद्धिः । तत्- पर्य्यायः । प्रथा २ । इत्यमरः । ३ । २ । ९ ॥ (यथा, पञ्चतन्त्रे । १ । ४०२ । “लोके ख्यातिमुपागताऽत्र सकले लोकोक्तिरेषा यतः ।” मनुश्च । १२ । ३६ । “येनास्मिन् कर्म्मणा लोके ख्यातिमिच्छति पुष्कलाम् । न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम् ॥” प्रकाशः । ज्ञानम् । यथा, माघे । ४ । ५५ । “मैत्रादिचित्तपरिकर्म्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं च सत्त्वपुरुषान्यतयाऽधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥” “मैत्रीति । इहाद्रौ समाधिभृतो योगिनः । मैत्री करुणा मुदिता उपेक्षेति चतस्रश्चित्तवृत्तयः । तत्र पुण्यकृत्सु मैत्री दुःखिषु करुणा सुखिषु मुदिता अनुमोदनं पापिषु उपेक्षा । मैत्री आदिर्येषां तानि चित्तस्य परिकर्म्माणि प्रसाध- कानि शोधकानीत्यर्थः तानि विन्दन्ति लभन्ते इति तद्बिदः तद्भाजस्तैः क्षीणान्तःकरणमलाः इत्यर्थः । अतएव क्लेशप्रहाणं विधाय । अविद्या- स्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । तत्रा- नित्येषु नित्यत्वाभिमानः अनात्मनि च देहेन्द्रि- यादौ आत्मधीरित्यादि विभ्रमोऽविद्या । अस्मिता अहङ्कारः । रागोऽभिमतविषयाभिलाषः । द्वेषो- ऽनभिमतविषयेषुरोषः । अभिनिवेशः । कार्य्या- कार्य्येष्वाग्रहः । ते हि पुरुषं क्लिश्यन्ति इति क्लेशाः क्लेशहेतवः तेषां प्रहाणं क्षयः तद्बिधाय क्लेशान् हित्वा इत्यर्थः । अतो लब्धः सबीजः सावलम्बयोगो यैस्ते लब्धसबीजयोगाः सन्तः आलम्बनमेव व्यनक्ति । सत्त्वपुरुषयोरन्यतया अन्यत्वेन मिथो भिन्नत्वेन ख्यातिं ज्ञानं अधि- गम्य प्रकृतिपुरुषौ भिन्नाविति ज्ञात्वा प्रकृति पुरुषयोर्विवेकाग्रहणात् संसारः । विवेकग्रह- णात् मुक्तिरिति साङ्ख्याः । अथ तां ख्यातिमपि निरोद्धुं निवर्त्तयितुं वाञ्छन्ति वृत्तिरूपां तां निवर्त्त्य स्वयम्प्रकाशतयैवावस्थातुमिच्छन्ती- त्यर्थः । प्रकृतावुपरतायां पुरुषस्वरूपेणावस्थानं मुक्तिरिति सांङ्ख्यसिद्धान्तः ॥” इति तट्टीकायां मल्लिनाथः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्याति स्त्री।

कीर्तिः

समानार्थक:यशस्,कीर्ति,समज्ञा,प्रथा,ख्याति,श्लोक,भग

3।2।9।2।4

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्याति¦ स्त्री ख्या + क्तिन्।

१ प्रशंसायाम्,

२ प्रसिद्धौ

३ कथने चअमरः।

४ प्रकाशे

५ ज्ञाने च।
“ख्यातिञ्च सत्त्वपुरुषान्य-तयाऽधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम्” माघः।
“सत्त्वपुरुषयोः प्रकृतिपुरुषयोरन्यतया अन्यत्वेनमियो भिन्नत्थेम ख्यातिं ज्ञानं चाधिगम्य प्रकृतिपुरुषौ[Page2481-a+ 31] भिन्नाविति ज्ञात्वेत्यर्थः प्रकृतिपुरुषयोर्विवेकाग्रहणात्संसारः विवेकात् मुक्तिरिति साङ्ख्याः। अथ तांख्यातिमपि निरोद्धुं निवर्त्तयितुं वाञ्छन्ति वृत्तिरूपान्तांनिवर्त्य स्वयम्प्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः” मल्लि॰। ज्ञानरूपा ख्यातिश्चतुर्विधा असत्ख्यातिशब्दे

५३

१ पृ॰दर्शिता।
“प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्म-मेघः समाधिः” पात॰ सू॰।
“यदायं ब्राह्मणः प्रसङ्ख्याने-ऽप्यकुसीदस्ततोऽपि न किञ्चित् प्रार्थयते तत्रापि विरक्तस्यसर्वथा विवेकख्यातिरेव भवतीति संस्कारवीजक्षयान्नास्यप्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्म्ममेघनामसमाधि-र्भवति” भा॰।
“मनोमहान् मतिर्ब्रह्मा पूर्बुद्धिः ख्याति-रीश्वरः” इति शा॰ भा॰ दर्शिते हिरण्यगर्भबुद्धिरूपे

६ महत्तत्त्वे च।
“स्वप्ने यथात्मानः ख्यातिः संसृतिर्नतु वास्तवी” साङ्ख्यप्रवचनभाष्यधृतवाक्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्याति¦ f. (-तिः) Fame, celebrity. E. ख्या to tell, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्यातिः [khyātiḥ], f. [ख्या-क्तिन्]

Renown, fame, reputation, glory, celebrity; ख्यातियुक्तौ भविष्यतः Rām.7.66.9; Ms.ग

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ख्याति f. " declaration " , opinion , view , idea , assertion BhP. xi , 16 , 24 Sarvad. xv , 201

ख्याति f. perception , knowledge Yogas. Tattvas. (= बुद्धि) Sarvad.

ख्याति f. renown , fame , celebrity Mn. xii , 36 MBh. iii , 8273 R. etc.

ख्याति f. a name , denomination , title MBh. i

ख्याति f. xiv R. iii , 4 , 17

ख्याति f. Celebrity (personified as daughter of दक्षVP. i , 7 , 23 ; 8 , 14 f. ; 9 f. ; or of कर्दमBhP. iii , 24 , 23 ) Hariv. 7740

ख्याति f. N. of a river in क्रौञ्च-द्वीपVP. ii , 4 , 55

ख्याति m. N. of a son of ऊरुby आग्नेयी( v.l. स्वाति) Hariv. 73 VP. i

ख्याति m. of a son of the 4th मनुBhP. viii , 1 , 27.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of तामस Manu. भा. VIII. 1. २७; Br. II. ३६. ४९; Vi. III. 1. १९.
(III)--a son of ऊरु (Kuru-वि। प्।) and आग्नेयि. Br. II. ३६. १०८; M. 4. ४३; Vi. I. १३. 6.
(IV)--a daughter of Kardama, (दक्ष-वा। प्।, वि। प्।) married to भृगु. Mother of sons धातृ and विधातृ and daughter of श्रि. भा. III. २४. २३; IV. 1. ४३; Br. I. 9. ५२. ५४; ११. 1; III. २५. ७७; वा. १०. २७, ३०; ६२. ४३; Vi. I. 7. 7, २५. [page१-501+ ३८]
(V)--a daughter of भृगु; same as श्री; wife of नारायण; sons, Bala and उत्साह by him; others मानस, mind-born. See श्री. वा. २८. 1-3.
(VII)--(एत्य्।) knowledge; all known. वा. 4. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHYĀTI I : A daughter of Prajāpati Dakṣa. The hermit Bhṛgu married her. A daughter named Lakṣmī and two sons named Dhātā and Vidhātā were born to Bhṛgu by Khyāti. (Agni Purāṇa, Chapter 20).


_______________________________
*11th word in right half of page 410 (+offset) in original book.

KHYĀTI II : Daughter of Kuru, who was born of the family of Dhruva. Six sons, Aṅga, Sumanas, Svāti, Kratu, Aṅgiras, and Śibi were born to Kuru by his wife Āgneyī. (Viṣṇu Purāṇa, Aṁśa I, Chapter 13). Khyāti was a daughter born to them.


_______________________________
*12th word in right half of page 410 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ख्याति&oldid=498631" इत्यस्माद् प्रतिप्राप्तम्