गकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गकार¦ पु॰ ग + स्वरूपे कार। गस्वरूपे वर्णे
“गुरुरेको गका-स्तु लकारो लघुरेककः” छन्दो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गकार/ ग--कार m. the letter ग.

"https://sa.wiktionary.org/w/index.php?title=गकार&oldid=320012" इत्यस्माद् प्रतिप्राप्तम्