गगनध्वज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनध्वजः, पुं, (गगने गगनस्य वा ध्वज इव ।) मेघः । इति हारावली ॥ सूर्य्यः । इति हेम- चन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनध्वज¦ पु॰ गगनस्य ध्वज इव।

१ मेघे, हारा॰

२ सूर्य्ये हेमच॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनध्वज/ गगन--ध्वज m. the sun L.

गगनध्वज/ गगन--ध्वज m. a cloud L.

"https://sa.wiktionary.org/w/index.php?title=गगनध्वज&oldid=498644" इत्यस्माद् प्रतिप्राप्तम्