गगनाम्बु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनाम्बु¦ न॰

६ त॰। दिव्योदके तडागादावपतिते पात्रादौधृते मेघनिःसृतजले।
“गगनाम्बु त्रिदोषघ्नं गृहीतं यत्सुभाजने। बल्यं रसायनं मेध्यं पात्रापेक्षि ततःपरम्रक्षोघ्नं शीतलं ह्वादि जडदाहविषापहम्” सुश्रुतः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनाम्बु/ गगना n. rain-water Sus3r. i , 45.

"https://sa.wiktionary.org/w/index.php?title=गगनाम्बु&oldid=498651" इत्यस्माद् प्रतिप्राप्तम्